वांछित मन्त्र चुनें

आ नो॑ गन्तं मयो॒भुवाश्वि॑ना श॒म्भुवा॑ यु॒वम् । यो वां॑ विपन्यू धी॒तिभि॑र्गी॒र्भिर्व॒त्सो अवी॑वृधत् ॥

अंग्रेज़ी लिप्यंतरण

ā no gantam mayobhuvāśvinā śambhuvā yuvam | yo vāṁ vipanyū dhītibhir gīrbhir vatso avīvṛdhat ||

पद पाठ

आ । नः॒ । ग॒न्त॒म् । म॒यः॒ऽभुवा॑ । अश्वि॑ना । श॒म्ऽभुवा॑ । यु॒वम् । यः । वा॒म् । वि॒प॒न्यू॒ इति॑ । धी॒तिऽभिः॑ । गीः॒ऽभिः । व॒त्सः । अवी॑वृधत् ॥ ८.८.१९

ऋग्वेद » मण्डल:8» सूक्त:8» मन्त्र:19 | अष्टक:5» अध्याय:8» वर्ग:28» मन्त्र:4 | मण्डल:8» अनुवाक:2» मन्त्र:19


बार पढ़ा गया

शिव शंकर शर्मा

राजकर्त्तव्य का उपदेश देते हैं।

पदार्थान्वयभाषाः - (अश्विना) हे प्रजाहितचिन्तक राजा और सचिव ! आप दोनों (मयोभुवा) सुखकारी और (शंभुवा) कल्याणकारी हैं, अतः (युवम्) आप दोनों (नः) हमारे निकट सुख-दुःख श्रवण करने को सदा (आ+गन्तम्) आया करें (यः+वत्सः) जो प्रियपुत्रवत् लालनीय पालनीय जन है, वह (विपन्यू) हे स्तवनीय राजा अमात्य ! (धीतिभिः) सेवाओं से तथा (गीर्भिः) स्तुतियों से (वाम्) आपके सुयश को (अवीवृधत्) बढ़ाता है, उसकी भी नाना उपायों से रक्षा कीजिये ॥१९॥
भावार्थभाषाः - अमात्यवर्गों के साथ राजा सदा प्रजाओं का हितचिन्तन करे। वैद्यों को ग्राम-२ में रखकर रोगों को दूर करावे और इतिहासलेखक आदि विद्वानों को सर्वोपायों से पाले ॥१९॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (मयोभुवा) हे सुखोत्पादक (शम्भुवा) शान्त्युत्पादक (अश्विना) बल द्वारा सर्वत्र विद्यमान के समान ! (नः) हमारे समीप (आगन्तम्) आवें (विपन्यू) हे व्यवहारकुशल ! (यः, वत्सः) जो वत्ससदृश पालनीय हम लोग (धीतिभिः) कर्मों द्वारा और (गीर्भिः) वेदवाणियों द्वारा (वाम्) आपको (अवीवृधत्) बढ़ाते हैं ॥१९॥
भावार्थभाषाः - हे शान्ति तथा सुखोत्पादक सभाध्यक्ष तथा सेनाध्यक्ष ! आप हमारे यज्ञ को प्राप्त हों, हम लोग आपकी वृद्ध्यर्थ वेदवाणियों द्वारा परमात्मा से प्रार्थना करते हैं ॥१९॥
बार पढ़ा गया

शिव शंकर शर्मा

राजकर्त्तव्यमुपदिशति।

पदार्थान्वयभाषाः - हे अश्विना=अश्विनौ=राजसचिवौ ! मयोभुवा= मयसः=सुखस्य भावयितारौ। यद्वा। मयः कल्याणं भवत्याभ्यामिति मयौभुवौ। पुनः। शंभुवा=रोगाणां शमस्य भावयितारौ। युवम=युवाम्। नोऽस्मान्। आगन्तमागच्छतम्। हे विपन्यू ! विशेषेण पनितव्यौ=स्तुत्यौ। पन व्यवहारे स्तुतौ च। यो वत्सः=यः प्रियपुत्रवत् पालनीयो जनः। धीतिभिः=कर्मभिः परिचरणैः। गीर्भिः=स्तुतिभिश्च। वाम्=युवाम्। अवीवृधत्=वर्धयति स्तौति। तं प्रत्यपि आगच्छतम् ॥१९॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (मयोभुवा) हे सुखस्योत्पादकौ (शंभुवा) शान्त्युत्पादकौ (अश्विना) बलेन व्यापकौ ! (नः) अस्मान् (आगन्तम्) आगच्छतम् (विपन्यू) हे विशेषेण व्यवहारकुशलौ ! (यः, वत्सः) यस्ते परिपाल्यः (धीतिभिः) कर्मभिः (गीर्भिः) वेदवाग्भिर्वा (वाम्) युवाम् (अवीवृधत्) वर्धये ॥१९॥